- धिष्ठित _dhiṣṭhita
- धिष्ठित a.1 Well-placed; शाल्वो वैहायसं चापि तत्पुरं व्यूह्य धिष्ठितः Mb.3.15.3.-2 Lodged, fixed; अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि Bhāg.12.1.32.-3 Taking a bold stand, stood boldly; अथ दानवसंघास्ते विकृताननमूर्धजाः । उदक्रो- शन्महाराज धिष्ठिते मयि भारत । Mb.3.22.4.
Sanskrit-English dictionary. 2013.